باب 18, Slok 27
Text
رَاگَِی کَرَْمَپھَلَپَْرَےپَْسَُرَْلَُبَْدھَو ہَِںسَاتَْمَکَوऽشَُچَِہ | ہَرَْشَشَوکَانَْوَِتَہ کَرَْتَا رَاجَسَہ پَرَِکَِیرَْتَِتَہ ||۱۸-۲۷||
Transliteration
rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ . harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||
Meanings
18.27 That doer is called Rajasika who is passionate, who seeks the fruits of his acts, who is greedy, harmful, impure and who is moved by delight and grief. - Adi