باب 18, Slok 28
Text
اَیَُکَْتَہ پَْرَاکَْرِتَہ سَْتَبَْدھَہ شَٹھَو نَےشَْکَْرِتَِکَوऽلَسَہ | وَِشَادَِی دَِیرَْگھَسَُوتَْرَِی چَ کَرَْتَا تَامَسَ اُچَْیَتَے ||۱۸-۲۸||
Transliteration
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||
Meanings
18.28 That doer is said to be Tamasika who is unalified, unrefined, stubborn, depraved, dishonest, indolent, despondent and dilatory. - Adi