Language
© 2025 natured.in

باب 18, Slok 78

Text

یَتَْرَ یَوگَےشَْوَرَہ کَْرِشَْنَو یَتَْرَ پَارَْتھَو دھَنَُرَْدھَرَہ | تَتَْرَ شَْرَِیرَْوَِجَیَو بھَُوتَِرَْدھَْرَُوَا نَِیتَِرَْمَتَِرَْمَمَ ||۱۸-۷۸||

Transliteration

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ . tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||18-78||

Meanings

18.78 Wherever there is Sri Krsna, the Lord of Yoga, and Arjuna the archer, there are ever fortune, victory, wealth and sound morality. This is my firm conviction. - Adi