Language
© 2025 natured.in

باب 18, Slok 79

Text

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے مَوکَْشَسَںنَْیَاسَیَوگَو نَامَ اَشَْٹَادَشَوऽدھَْیَایَہ ||۱۸||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo.adhyāyaḥ ||18-79||

Meanings

Swami Adidevananda did not comment on this sloka - Adi