باب 2, Slok 48
Text
یَوگَسَْتھَہ کَُرَُ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا دھَنَنَْجَیَ | سَِدَْدھَْیَسَِدَْدھَْیَوہ سَمَو بھَُوتَْوَا سَمَتَْوَں یَوگَ اُچَْیَتَے ||۲-۴۸||
Transliteration
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||
Meanings
2.48 Abandoning attachment and established in Yoga, perfom works, viewing success and failure with an even mind. Evenness of mind is said to be Yoga. - Adi