Language
© 2025 natured.in

باب 2, Slok 48

Text

یَوگَسَْتھَہ کَُرَُ کَرَْمَانَِ سَنَْگَں تَْیَکَْتَْوَا دھَنَنَْجَیَ | سَِدَْدھَْیَسَِدَْدھَْیَوہ سَمَو بھَُوتَْوَا سَمَتَْوَں یَوگَ اُچَْیَتَے ||۲-۴۸||

Transliteration

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya . siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48||

Meanings

2.48 Abandoning attachment and established in Yoga, perfom works, viewing success and failure with an even mind. Evenness of mind is said to be Yoga. - Adi