Language
© 2025 natured.in

باب 2, Slok 7

Text

کَارَْپَنَْیَدَوشَوپَہَتَسَْوَبھَاوَہ پَْرِچَْچھَامَِ تَْوَاں دھَرَْمَسَمَْمَُوڈھَچَےتَاہ | یَچَْچھَْرَےیَہ سَْیَانَْنَِشَْچَِتَں بَْرَُوہَِ تَنَْمَے شَِشَْیَسَْتَےऽہَں شَادھَِ مَاں تَْوَاں پَْرَپَنَْنَمَْ ||۲-۷||

Transliteration

kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ . yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7||

Meanings

2.7 With my heart stricken by the fault of weak compassion, with my mind perplexed about my duty, I reest you to say for certain what is good for me. I am your disciple. Teach me who have taken refuge in you. - Adi