باب 2, Slok 6
Text
نَ چَےتَدَْوَِدَْمَہ کَتَرَنَْنَو گَرَِییَو یَدَْوَا جَیَےمَ یَدَِ وَا نَو جَیَےیَُہ | یَانَےوَ ہَتَْوَا نَ جَِجَِیوَِشَامَسَْ- تَےऽوَسَْتھَِتَاہ پَْرَمَُکھَے دھَارَْتَرَاشَْٹَْرَاہ ||۲-۶||
Transliteration
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ . yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6||
Meanings
2.6 We do not know, which of the two is better for us - whether our vanishing them, or their vanishing us. The very sons of Dhrtarastra, whom, if we slay, we should not wish to live, even they are standing in array against us. - Adi