باب 2, Slok 72
Text
اےشَا بَْرَاہَْمَِی سَْتھَِتَِہ پَارَْتھَ نَےنَاں پَْرَاپَْیَ وَِمَُہَْیَتَِ | سَْتھَِتَْوَاسَْیَامَنَْتَکَالَےऽپَِ بَْرَہَْمَنَِرَْوَانَمَْرِچَْچھَتَِ ||۲-۷۲||
Transliteration
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati . sthitvāsyāmantakāle.api brahmanirvāṇamṛcchati ||2-72||
Meanings
2.72 This is the Brahmi-state, O Arjuna. None attaining to this is deluded. By abiding in this state even at the hour of death, one wins the self. - Adi