باب 2, Slok 71
Text
وَِہَایَ کَامَانَْیَہ سَرَْوَانَْپَُمَاںشَْچَرَتَِ نَِہسَْپَْرِہَہ | نَِرَْمَمَو نَِرَہَنَْکَارَہ سَ شَانَْتَِمَدھَِگَچَْچھَتَِ ||۲-۷۱||
Transliteration
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||
Meanings
2.71 The man who, abandoning all desires, abides without longing and possession and the sense of 'I' and 'mine', wins peace. - Adi