Language
© 2025 natured.in

باب 2, Slok 71

Text

وَِہَایَ کَامَانَْیَہ سَرَْوَانَْپَُمَاںشَْچَرَتَِ نَِہسَْپَْرِہَہ | نَِرَْمَمَو نَِرَہَنَْکَارَہ سَ شَانَْتَِمَدھَِگَچَْچھَتَِ ||۲-۷۱||

Transliteration

vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ . nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ||2-71||

Meanings

2.71 The man who, abandoning all desires, abides without longing and possession and the sense of 'I' and 'mine', wins peace. - Adi