Language
© 2025 natured.in

باب 3, Slok 14

Text

اَنَْنَادَْبھَوَنَْتَِ بھَُوتَانَِ پَرَْجَنَْیَادَنَْنَسَمَْبھَوَہ | یَجَْنَادَْبھَوَتَِ پَرَْجَنَْیَو یَجَْنَہ کَرَْمَسَمَُدَْبھَوَہ ||۳-۱۴||

Transliteration

annādbhavanti bhūtāni parjanyādannasambhavaḥ . yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ||3-14||

Meanings

3.14 From food arise all beings (i.e., their bodies); from rain food is produced; from sacrifice comes rain; and sacrifice springs from activity. - Adi