باب 3, Slok 44
Text
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے کَرَْمَیَوگَو نَامَ تَْرِتَِییَوऽدھَْیَایَہ ||۳||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde karmayogo nāma tṛtīyo.adhyāyaḥ ||3-44||
Meanings
Swami Adidevananda did not comment on this sloka - Adi