Language
© 2025 natured.in

باب 4, Slok 11

Text

یَے یَتھَا مَاں پَْرَپَدَْیَنَْتَے تَاںسَْتَتھَےوَ بھَجَامَْیَہَمَْ | مَمَ وَرَْتَْمَانَُوَرَْتَنَْتَے مَنَُشَْیَاہ پَارَْتھَ سَرَْوَشَہ ||۴-۱۱||

Transliteration

ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham . mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||4-11||

Meanings

4.11 Whoever resortt to Me in any manner, in the same manner do I favour them; men experience Me alone in different ways, O Arjuna. - Adi