باب 5, Slok 4
Text
سَانَْکھَْیَیَوگَو پَْرِتھَگَْبَالَاہ پَْرَوَدَنَْتَِ نَ پَنَْڈَِتَاہ | اےکَمَپَْیَاسَْتھَِتَہ سَمَْیَگَُبھَیَورَْوَِنَْدَتَے پھَلَمَْ ||۵-۴||
Transliteration
sāṅkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ . ekamapyāsthitaḥ samyagubhayorvindate phalam ||5-4||
Meanings
5.4 Children, not the learned, speak of Sankhya (Jnana Yoga) and Yoga (Karma Yoga) as distinct; he who is firmly set in one, attans the fruit of both. - Adi