باب 6, Slok 12
Text
تَتَْرَےکَاگَْرَں مَنَہ کَْرِتَْوَا یَتَچَِتَْتَےنَْدَْرَِیَکَْرَِیَہ | اُپَوَِشَْیَاسَنَے یَُنَْجَْیَادَْیَوگَمَاتَْمَوَِشَُدَْدھَیَے ||۶-۱۲||
Transliteration
tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ . upaviśyāsane yuñjyādyogamātmaviśuddhaye ||6-12||
Meanings
6.12 There, sitting on the seat, with the mind concentrated and holding the mind and senses in check, he should practise Yoga for the purification of the self. - Adi