Language
© 2025 natured.in

باب 6, Slok 22

Text

یَں لَبَْدھَْوَا چَاپَرَں لَابھَں مَنَْیَتَے نَادھَِکَں تَتَہ | یَسَْمَِنَْسَْتھَِتَو نَ دَُہکھَےنَ گَُرَُنَاپَِ وَِچَالَْیَتَے ||۶-۲۲||

Transliteration

yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ . yasminsthito na duḥkhena guruṇāpi vicālyate ||6-22||

Meanings

6.22 Which, having gained, one holds there is no greater gain beyond it; wherein established, one is not moved even by the heaviest sorrow - - Adi