Language
© 2025 natured.in

باب 6, Slok 24

Text

سَنَْکَلَْپَپَْرَبھَوَانَْکَامَاںسَْتَْیَکَْتَْوَا سَرَْوَانَشَےشَتَہ | مَنَسَےوَےنَْدَْرَِیَگَْرَامَں وَِنَِیَمَْیَ سَمَنَْتَتَہ ||۶-۲۴||

Transliteration

saṅkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ . manasaivendriyagrāmaṃ viniyamya samantataḥ ||6-24||

Meanings

6.24 Renouncing entirely all desires born of volition and restraining the mind from all the senses on all sides; - Adi