Language
© 2025 natured.in

باب 6, Slok 29

Text

سَرَْوَبھَُوتَسَْتھَمَاتَْمَانَں سَرَْوَبھَُوتَانَِ چَاتَْمَنَِ | اِیکَْشَتَے یَوگَیَُکَْتَاتَْمَا سَرَْوَتَْرَ سَمَدَرَْشَنَہ ||۶-۲۹||

Transliteration

sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||

Meanings

6.29 He whose mind is fixed in Yoga sees eality everywhere; he sees his self as abiding in all beings and all beings in his self. - Adi