باب 6, Slok 29
Text
سَرَْوَبھَُوتَسَْتھَمَاتَْمَانَں سَرَْوَبھَُوتَانَِ چَاتَْمَنَِ | اِیکَْشَتَے یَوگَیَُکَْتَاتَْمَا سَرَْوَتَْرَ سَمَدَرَْشَنَہ ||۶-۲۹||
Transliteration
sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani . īkṣate yogayuktātmā sarvatra samadarśanaḥ ||6-29||
Meanings
6.29 He whose mind is fixed in Yoga sees eality everywhere; he sees his self as abiding in all beings and all beings in his self. - Adi