باب 6, Slok 32
Text
آتَْمَوپَمَْیَےنَ سَرَْوَتَْرَ سَمَں پَشَْیَتَِ یَوऽرَْجَُنَ | سَُکھَں وَا یَدَِ وَا دَُہکھَں سَ یَوگَِی پَرَمَو مَتَہ ||۶-۳۲||
Transliteration
ātmaupamyena sarvatra samaṃ paśyati yo.arjuna . sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
Meanings
6.32 He who, by reason of the similarity of selves everywhere, sees the pleasure or pain as the same everywhere - that Yogin, O Arjuna, is deemed as the nighest. - Adi