Language
© 2025 natured.in

باب 7, Slok 8

Text

رَسَوऽہَمَپَْسَُ کَونَْتَےیَ پَْرَبھَاسَْمَِ شَشَِسَُورَْیَیَوہ | پَْرَنَوَہ سَرَْوَوَےدَےشَُ شَبَْدَہ کھَے پَورَُشَں نَْرِشَُ ||۷-۸||

Transliteration

raso.ahamapsu kaunteya prabhāsmi śaśisūryayoḥ . praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu ||7-8||

Meanings

7.8 I am the taste in the waters, O Arjuna! I am the light in the sun and the moon; the sacred syllable Om in all the Vedas; sound in the ether; and manhood in men am I. - Adi