Language
© 2025 natured.in

باب 7, Slok 9

Text

پَُنَْیَو گَنَْدھَہ پَْرِتھَِوَْیَاں چَ تَےجَشَْچَاسَْمَِ وَِبھَاوَسَو | جَِیوَنَں سَرَْوَبھَُوتَےشَُ تَپَشَْچَاسَْمَِ تَپَسَْوَِشَُ ||۷-۹||

Transliteration

puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau . jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu ||7-9||

Meanings

7.9 I am the pure smell in the earth; I am the brilliance in the fire; I am the life-principle in all beings, and austerity in ascetics. - Adi