Language
© 2025 natured.in

باب 9, Slok 35

Text

اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے رَاجَوَِدَْیَارَاجَگَُہَْیَیَوگَو نَامَ نَوَمَوऽدھَْیَایَہ ||۹||

Transliteration

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||

Meanings

Swami Adidevananda did not comment on this sloka - Adi