باب 9, Slok 35
Text
اومْ تَتَْسَدَِتَِ شَْرَِیمَدَْبھَگَوَدَْگَِیتَاسَُوپَنَِشَتَْسَُ بَْرَہَْمَوَِدَْیَایَاں یَوگَشَاسَْتَْرَے شَْرَِیکَْرِشَْنَارَْجَُنَسَںوَادَے رَاجَوَِدَْیَارَاجَگَُہَْیَیَوگَو نَامَ نَوَمَوऽدھَْیَایَہ ||۹||
Transliteration
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||
Meanings
Swami Adidevananda did not comment on this sloka - Adi