Language
© 2025 natured.in

13

Verse 1

arjuna uvAca | prakRtiM puruSaM caiva kSetraM kSetrajJameva ca | etadveditumicchAmi jJAnaM jJeyaM ca kezava ||13-1||

arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||

Verse 2

zrIbhagavAnuvAca | idaM zarIraM kaunteya kSetramityabhidhIyate | etadyo vetti taM prAhuH kSetrajJa iti tadvidaH ||13-2||

śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||

Verse 3

kSetrajJaM cApi mAM viddhi sarvakSetreSu bhArata | kSetrakSetrajJayorjJAnaM yattajjJAnaM mataM mama ||13-3||

kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||

Verse 4

tatkSetraM yacca yAdRkca yadvikAri yatazca yat | sa ca yo yatprabhAvazca tatsamAsena me zRNu ||13-4||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||

Verse 5

RSibhirbahudhA gItaM chandobhirvividhaiH pRthak | brahmasUtrapadaizcaiva hetumadbhirvinizcitaiH ||13-5||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||

Verse 6

mahAbhUtAnyahaMkAro buddhiravyaktameva ca | indriyANi dazaikaM ca paJca cendriyagocarAH ||13-6||

mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||

Verse 7

icchA dveSaH sukhaM duHkhaM saMghAtazcetanA dhRtiH | etatkSetraM samAsena savikAramudAhRtam ||13-7||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||

Verse 8

amAnitvamadambhitvamahiMsA kSAntirArjavam | AcAryopAsanaM zaucaM sthairyamAtmavinigrahaH ||13-8||

amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||

Verse 9

indriyArtheSu vairAgyamanahaMkAra eva ca | janmamRtyujarAvyAdhiduHkhadoSAnudarzanam ||13-9||

indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||

Verse 10

asaktiranabhiSvaGgaH putradAragRhAdiSu | nityaM ca samacittatvamiSTAniSTopapattiSu ||13-10||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||

Verse 11

mayi cAnanyayogena bhaktiravyabhicAriNI | viviktadezasevitvamaratirjanasaMsadi ||13-11||

mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||

Verse 12

adhyAtmajJAnanityatvaM tattvajJAnArthadarzanam | etajjJAnamiti proktamajJAnaM yadato'nyathA ||13-12||

adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||

Verse 13

jJeyaM yattatpravakSyAmi yajjJAtvAmRtamaznute | anAdimatparaM brahma na sattannAsaducyate ||13-13||

jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||

Verse 14

sarvataH pANipAdaM tatsarvato'kSiziromukham | sarvataH zrutimalloke sarvamAvRtya tiSThati ||13-14||

sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||

Verse 15

sarvendriyaguNAbhAsaM sarvendriyavivarjitam | asaktaM sarvabhRccaiva nirguNaM guNabhoktR ca ||13-15||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||

Verse 16

bahirantazca bhUtAnAmacaraM carameva ca | sUkSmatvAttadavijJeyaM dUrasthaM cAntike ca tat ||13-16||

bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||

Verse 17

avibhaktaM ca bhUteSu vibhaktamiva ca sthitam | bhUtabhartR ca tajjJeyaM grasiSNu prabhaviSNu ca ||13-17||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||

Verse 18

jyotiSAmapi tajjyotistamasaH paramucyate | jJAnaM jJeyaM jJAnagamyaM hRdi sarvasya viSThitam ||13-18||

jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||

Verse 19

iti kSetraM tathA jJAnaM jJeyaM coktaM samAsataH | madbhakta etadvijJAya madbhAvAyopapadyate ||13-19||

iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||

Verse 20

prakRtiM puruSaM caiva viddhyanAdI ubhAvapi | vikArAMzca guNAMzcaiva viddhi prakRtisambhavAn ||13-20||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||

Verse 21

kAryakAraNakartRtve hetuH prakRtirucyate | puruSaH sukhaduHkhAnAM bhoktRtve heturucyate ||13-21||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||

Verse 22

puruSaH prakRtistho hi bhuGkte prakRtijAnguNAn | kAraNaM guNasaGgo'sya sadasadyonijanmasu ||13-22||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||

Verse 23

upadraSTAnumantA ca bhartA bhoktA mahezvaraH | paramAtmeti cApyukto dehe'sminpuruSaH paraH ||13-23||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||

Verse 24

ya evaM vetti puruSaM prakRtiM ca guNaiH saha | sarvathA vartamAno'pi na sa bhUyo'bhijAyate ||13-24||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||

Verse 25

dhyAnenAtmani pazyanti kecidAtmAnamAtmanA | anye sAGkhyena yogena karmayogena cApare ||13-25||

dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||

Verse 26

anye tvevamajAnantaH zrutvAnyebhya upAsate | te'pi cAtitarantyeva mRtyuM zrutiparAyaNAH ||13-26||

anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||

Verse 27

yAvatsaJjAyate kiJcitsattvaM sthAvarajaGgamam | kSetrakSetrajJasaMyogAttadviddhi bharatarSabha ||13-27||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||

Verse 28

samaM sarveSu bhUteSu tiSThantaM paramezvaram | vinazyatsvavinazyantaM yaH pazyati sa pazyati ||13-28||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||

Verse 29

samaM pazyanhi sarvatra samavasthitamIzvaram | na hinastyAtmanAtmAnaM tato yAti parAM gatim ||13-29||

samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||

Verse 30

prakRtyaiva ca karmANi kriyamANAni sarvazaH | yaH pazyati tathAtmAnamakartAraM sa pazyati ||13-30||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

Verse 31

yadA bhUtapRthagbhAvamekasthamanupazyati | tata eva ca vistAraM brahma sampadyate tadA ||13-31||

yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||

Verse 32

anAditvAnnirguNatvAtparamAtmAyamavyayaH | zarIrastho'pi kaunteya na karoti na lipyate ||13-32||

anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||

Verse 33

yathA sarvagataM saukSmyAdAkAzaM nopalipyate | sarvatrAvasthito dehe tathAtmA nopalipyate ||13-33||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||

Verse 34

yathA prakAzayatyekaH kRtsnaM lokamimaM raviH | kSetraM kSetrI tathA kRtsnaM prakAzayati bhArata ||13-34||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||

Verse 35

kSetrakSetrajJayorevamantaraM jJAnacakSuSA | bhUtaprakRtimokSaM ca ye viduryAnti te param ||13-35||

kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||

Verse 36

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde kSetrakSetrajJavibhAgayogo nAma trayodazo'dhyAyaH ||13||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||