Language
© 2025 natured.in

16

Verse 1

zrIbhagavAnuvAca | abhayaM sattvasaMzuddhirjJAnayogavyavasthitiH | dAnaM damazca yajJazca svAdhyAyastapa Arjavam ||16-1||

śrībhagavānuvāca . abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ . dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam ||16-1||

Verse 2

ahiMsA satyamakrodhastyAgaH zAntirapaizunam | dayA bhUteSvaloluptvaM mArdavaM hrIracApalam ||16-2||

ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam . dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam ||16-2||

Verse 3

tejaH kSamA dhRtiH zaucamadroho nAtimAnitA | bhavanti sampadaM daivImabhijAtasya bhArata ||16-3||

tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā . bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||

Verse 4

dambho darpo'bhimAnazca krodhaH pAruSyameva ca | ajJAnaM cAbhijAtasya pArtha sampadamAsurIm ||16-4||

dambho darpo.abhimānaśca krodhaḥ pāruṣyameva ca . ajñānaṃ cābhijātasya pārtha sampadamāsurīm ||16-4||

Verse 5

daivI sampadvimokSAya nibandhAyAsurI matA | mA zucaH sampadaM daivImabhijAto'si pANDava ||16-5||

daivī sampadvimokṣāya nibandhāyāsurī matā . mā śucaḥ sampadaṃ daivīmabhijāto.asi pāṇḍava ||16-5||

Verse 6

dvau bhUtasargau loke'smindaiva Asura eva ca | daivo vistarazaH prokta AsuraM pArtha me zRNu ||16-6||

dvau bhūtasargau loke.asmindaiva āsura eva ca . daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu ||16-6||

Verse 7

pravRttiM ca nivRttiM ca janA na vidurAsurAH | na zaucaM nApi cAcAro na satyaM teSu vidyate ||16-7||

pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ . na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate ||16-7||

Verse 8

asatyamapratiSThaM te jagadAhuranIzvaram | aparasparasambhUtaM kimanyatkAmahaitukam ||16-8||

asatyamapratiṣṭhaṃ te jagadāhuranīśvaram . aparasparasambhūtaṃ kimanyatkāmahaitukam ||16-8||

Verse 9

etAM dRSTimavaSTabhya naSTAtmAno'lpabuddhayaH | prabhavantyugrakarmANaH kSayAya jagato'hitAH ||16-9||

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||

Verse 10

kAmamAzritya duSpUraM dambhamAnamadAnvitAH | mohAdgRhItvAsadgrAhAnpravartante'zucivratAH ||16-10||

kāmamāśritya duṣpūraṃ dambhamānamadānvitāḥ . mohādgṛhītvāsadgrāhānpravartante.aśucivratāḥ ||16-10||

Verse 11

cintAmaparimeyAM ca pralayAntAmupAzritAH | kAmopabhogaparamA etAvaditi nizcitAH ||16-11||

cintāmaparimeyāṃ ca pralayāntāmupāśritāḥ . kāmopabhogaparamā etāvaditi niścitāḥ ||16-11||

Verse 12

AzApAzazatairbaddhAH kAmakrodhaparAyaNAH | Ihante kAmabhogArthamanyAyenArthasaJcayAn ||16-12||

āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ . īhante kāmabhogārthamanyāyenārthasañcayān ||16-12||

Verse 13

idamadya mayA labdhamimaM prApsye manoratham | idamastIdamapi me bhaviSyati punardhanam ||16-13||

idamadya mayā labdhamimaṃ prāpsye manoratham . idamastīdamapi me bhaviṣyati punardhanam ||16-13||

Verse 14

asau mayA hataH zatrurhaniSye cAparAnapi | Izvaro'hamahaM bhogI siddho'haM balavAnsukhI ||16-14||

asau mayā hataḥ śatrurhaniṣye cāparānapi . īśvaro.ahamahaṃ bhogī siddho.ahaṃ balavānsukhī ||16-14||

Verse 15

ADhyo'bhijanavAnasmi ko'nyo'sti sadRzo mayA | yakSye dAsyAmi modiSya ityajJAnavimohitAH ||16-15||

āḍhyo.abhijanavānasmi ko.anyo.asti sadṛśo mayā . yakṣye dāsyāmi modiṣya ityajñānavimohitāḥ ||16-15||

Verse 16

anekacittavibhrAntA mohajAlasamAvRtAH | prasaktAH kAmabhogeSu patanti narake'zucau ||16-16||

anekacittavibhrāntā mohajālasamāvṛtāḥ . prasaktāḥ kāmabhogeṣu patanti narake.aśucau ||16-16||

Verse 17

AtmasambhAvitAH stabdhA dhanamAnamadAnvitAH | yajante nAmayajJaiste dambhenAvidhipUrvakam ||16-17||

ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ . yajante nāmayajñaiste dambhenāvidhipūrvakam ||16-17||

Verse 18

ahaMkAraM balaM darpaM kAmaM krodhaM ca saMzritAH | mAmAtmaparadeheSu pradviSanto'bhyasUyakAH ||16-18||

ahaṃkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ ca saṃśritāḥ . māmātmaparadeheṣu pradviṣanto.abhyasūyakāḥ ||16-18||

Verse 19

tAnahaM dviSataH krurAnsaMsAreSu narAdhamAn | kSipAmyajasramazubhAnAsurISveva yoniSu ||16-19||

tānahaṃ dviṣataḥ krurānsaṃsāreṣu narādhamān . kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ||16-19||

Verse 20

AsurIM yonimApannA mUDhA janmani janmani | mAmaprApyaiva kaunteya tato yAntyadhamAM gatim ||16-20||

āsurīṃ yonimāpannā mūḍhā janmani janmani . māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim ||16-20||

Verse 21

trividhaM narakasyedaM dvAraM nAzanamAtmanaH | kAmaH krodhastathA lobhastasmAdetattrayaM tyajet ||16-21||

trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ . kāmaḥ krodhastathā lobhastasmādetattrayaṃ tyajet ||16-21||

Verse 22

etairvimuktaH kaunteya tamodvAraistribhirnaraH | AcaratyAtmanaH zreyastato yAti parAM gatim ||16-22||

etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ . ācaratyātmanaḥ śreyastato yāti parāṃ gatim ||16-22||

Verse 23

yaH zAstravidhimutsRjya vartate kAmakArataH | na sa siddhimavApnoti na sukhaM na parAM gatim ||16-23||

yaḥ śāstravidhimutsṛjya vartate kāmakārataḥ . na sa siddhimavāpnoti na sukhaṃ na parāṃ gatim ||16-23||

Verse 24

tasmAcchAstraM pramANaM te kAryAkAryavyavasthitau | jJAtvA zAstravidhAnoktaM karma kartumihArhasi ||16-24||

tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau . jñātvā śāstravidhānoktaṃ karma kartumihārhasi ||16-24||

Verse 25

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde daivAsurasampadvibhAgayogo nAma SoDazo'dhyAyaH ||16||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde daivāsurasampadvibhāgayogo nāma ṣoḍaśo.adhyāyaḥ ||16-25||