zrIbhagavAnuvAca | idaM tu te guhyatamaM pravakSyAmyanasUyave | jJAnaM vijJAnasahitaM yajjJAtvA mokSyase'zubhAt ||9-1||
śrībhagavānuvāca . idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave . jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase.aśubhāt ||9-1||
rAjavidyA rAjaguhyaM pavitramidamuttamam | pratyakSAvagamaM dharmyaM susukhaM kartumavyayam ||9-2||
rājavidyā rājaguhyaṃ pavitramidamuttamam . pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam ||9-2||
azraddadhAnAH puruSA dharmasyAsya parantapa | aprApya mAM nivartante mRtyusaMsAravartmani ||9-3||
aśraddadhānāḥ puruṣā dharmasyāsya parantapa . aprāpya māṃ nivartante mṛtyusaṃsāravartmani ||9-3||
mayA tatamidaM sarvaM jagadavyaktamUrtinA | matsthAni sarvabhUtAni na cAhaM teSvavasthitaH ||9-4||
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā . matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||9-4||
na ca matsthAni bhUtAni pazya me yogamaizvaram | bhUtabhRnna ca bhUtastho mamAtmA bhUtabhAvanaH ||9-5||
na ca matsthāni bhūtāni paśya me yogamaiśvaram . bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||9-5||
yathAkAzasthito nityaM vAyuH sarvatrago mahAn | tathA sarvANi bhUtAni matsthAnItyupadhAraya ||9-6||
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān . tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||9-6||
sarvabhUtAni kaunteya prakRtiM yAnti mAmikAm | kalpakSaye punastAni kalpAdau visRjAmyaham ||9-7||
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām . kalpakṣaye punastāni kalpādau visṛjāmyaham ||9-7||
prakRtiM svAmavaSTabhya visRjAmi punaH punaH | bhUtagrAmamimaM kRtsnamavazaM prakRtervazAt ||9-8||
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ . bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt ||9-8||
na ca mAM tAni karmANi nibadhnanti dhanaJjaya | udAsInavadAsInamasaktaM teSu karmasu ||9-9||
na ca māṃ tāni karmāṇi nibadhnanti dhanañjaya . udāsīnavadāsīnamasaktaṃ teṣu karmasu ||9-9||
mayAdhyakSeNa prakRtiH sUyate sacarAcaram | hetunAnena kaunteya jagadviparivartate ||9-10||
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram . hetunānena kaunteya jagadviparivartate ||9-10||
avajAnanti mAM mUDhA mAnuSIM tanumAzritam | paraM bhAvamajAnanto mama bhUtamahezvaram ||9-11||
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam . paraṃ bhāvamajānanto mama bhūtamaheśvaram ||9-11||
moghAzA moghakarmANo moghajJAnA vicetasaH | rAkSasImAsurIM caiva prakRtiM mohinIM zritAH ||9-12||
moghāśā moghakarmāṇo moghajñānā vicetasaḥ . rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||9-12||
mahAtmAnastu mAM pArtha daivIM prakRtimAzritAH | bhajantyananyamanaso jJAtvA bhUtAdimavyayam ||9-13||
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ . bhajantyananyamanaso jñātvā bhūtādimavyayam ||9-13||
satataM kIrtayanto mAM yatantazca dRDhavratAH | namasyantazca mAM bhaktyA nityayuktA upAsate ||9-14||
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ . namasyantaśca māṃ bhaktyā nityayuktā upāsate ||9-14||
jJAnayajJena cApyanye yajanto mAmupAsate | ekatvena pRthaktvena bahudhA vizvatomukham ||9-15||
jñānayajñena cāpyanye yajanto māmupāsate . ekatvena pṛthaktvena bahudhā viśvatomukham ||9-15||
ahaM kraturahaM yajJaH svadhAhamahamauSadham | mantro'hamahamevAjyamahamagnirahaM hutam ||9-16||
ahaṃ kraturahaṃ yajñaḥ svadhāhamahamauṣadham . mantro.ahamahamevājyamahamagnirahaṃ hutam ||9-16||
pitAhamasya jagato mAtA dhAtA pitAmahaH | vedyaM pavitramoMkAra RksAma yajureva ca ||9-17||
pitāhamasya jagato mātā dhātā pitāmahaḥ . vedyaṃ pavitramoṃkāra ṛksāma yajureva ca ||9-17||
gatirbhartA prabhuH sAkSI nivAsaH zaraNaM suhRt | prabhavaH pralayaH sthAnaM nidhAnaM bIjamavyayam ||9-18||
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt . prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||
tapAmyahamahaM varSaM nigRhNAmyutsRjAmi ca | amRtaM caiva mRtyuzca sadasaccAhamarjuna ||9-19||
tapāmyahamahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca . amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna ||9-19||
traividyA mAM somapAH pUtapApA yajJairiSTvA svargatiM prArthayante | te puNyamAsAdya surendraloka- maznanti divyAndivi devabhogAn ||9-20||
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante . te puṇyamāsādya surendralokaṃ aśnanti divyāndivi devabhogān ||9-20||
te taM bhuktvA svargalokaM vizAlaM kSINe puNye martyalokaM vizanti | evaM trayIdharmamanuprapannA gatAgataM kAmakAmA labhante ||9-21||
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti . evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante ||9-21||
ananyAzcintayanto mAM ye janAH paryupAsate | teSAM nityAbhiyuktAnAM yogakSemaM vahAmyaham ||9-22||
ananyāścintayanto māṃ ye janāḥ paryupāsate . teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||9-22||
ye'pyanyadevatA bhaktA yajante zraddhayAnvitAH | te'pi mAmeva kaunteya yajantyavidhipUrvakam ||9-23||
ye.apyanyadevatābhaktā yajante śraddhayānvitāḥ . te.api māmeva kaunteya yajantyavidhipūrvakam ||9-23||
ahaM hi sarvayajJAnAM bhoktA ca prabhureva ca | na tu mAmabhijAnanti tattvenAtazcyavanti te ||9-24||
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca . na tu māmabhijānanti tattvenātaścyavanti te ||9-24||
yAnti devavratA devAnpitRRnyAnti pitRvratAH | bhUtAni yAnti bhUtejyA yAnti madyAjino'pi mAm ||9-25||
yānti devavratā devānpitṝnyānti pitṛvratāḥ . bhūtāni yānti bhūtejyā yānti madyājino.api mām ||9-25||
patraM puSpaM phalaM toyaM yo me bhaktyA prayacchati | tadahaM bhaktyupahRtamaznAmi prayatAtmanaH ||9-26||
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati . tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||9-26||
yatkaroSi yadaznAsi yajjuhoSi dadAsi yat | yattapasyasi kaunteya tatkuruSva madarpaNam ||9-27||
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat . yattapasyasi kaunteya tatkuruṣva madarpaṇam ||9-27||
zubhAzubhaphalairevaM mokSyase karmabandhanaiH | saMnyAsayogayuktAtmA vimukto mAmupaiSyasi ||9-28||
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ . saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||9-28||
samo'haM sarvabhUteSu na me dveSyo'sti na priyaH | ye bhajanti tu mAM bhaktyA mayi te teSu cApyaham ||9-29||
samo.ahaṃ sarvabhūteṣu na me dveṣyo.asti na priyaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||9-29||
api cetsudurAcAro bhajate mAmananyabhAk | sAdhureva sa mantavyaH samyagvyavasito hi saH ||9-30||
api cetsudurācāro bhajate māmananyabhāk . sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||9-30||
kSipraM bhavati dharmAtmA zazvacchAntiM nigacchati | kaunteya pratijAnIhi na me bhaktaH praNazyati ||9-31||
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati . kaunteya pratijānīhi na me bhaktaḥ praṇaśyati ||9-31||
mAM hi pArtha vyapAzritya ye'pi syuH pApayonayaH | striyo vaizyAstathA zUdrAste'pi yAnti parAM gatim ||9-32||
māṃ hi pārtha vyapāśritya ye.api syuḥ pāpayonayaḥ . striyo vaiśyāstathā śūdrāste.api yānti parāṃ gatim ||9-32||
kiM punarbrAhmaNAH puNyA bhaktA rAjarSayastathA | anityamasukhaM lokamimaM prApya bhajasva mAm ||9-33||
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā . anityamasukhaṃ lokamimaṃ prāpya bhajasva mām ||9-33||
manmanA bhava madbhakto madyAjI mAM namaskuru | mAmevaiSyasi yuktvaivamAtmAnaM matparAyaNaH ||9-34||
manmanā bhava madbhakto madyājī māṃ namaskuru . māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ ||9-34||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde rAjavidyArAjaguhyayogo nAma navamo'dhyAyaH ||9||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde rājavidyārājaguhyayogo nāma navamo.adhyāyaḥ ||9-35||