장 14, Slok 16
Text
karmaNaH sukRtasyAhuH sAttvikaM nirmalaM phalam | rajasastu phalaM duHkhamajJAnaM tamasaH phalam ||14-16||
Transliteration
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||
Meanings
14.16 The fruits of a good deed, they say, is pure and is of the nature of Sattva. But the fruit of Rajas is pain; and the fruit of Tamas is ignorance. - Adi