Language
© 2025 natured.in

14, Slok 16

Text

karmaNaH sukRtasyAhuH sAttvikaM nirmalaM phalam | rajasastu phalaM duHkhamajJAnaM tamasaH phalam ||14-16||

Transliteration

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam . rajasastu phalaṃ duḥkhamajñānaṃ tamasaḥ phalam ||14-16||

Meanings

14.16 The fruits of a good deed, they say, is pure and is of the nature of Sattva. But the fruit of Rajas is pain; and the fruit of Tamas is ignorance. - Adi