Rozdział 2, Slok 55
Text
zrIbhagavAnuvAca | prajahAti yadA kAmAnsarvAnpArtha manogatAn | AtmanyevAtmanA tuSTaH sthitaprajJastadocyate ||2-55||
Transliteration
śrībhagavānuvāca . prajahāti yadā kāmānsarvānpārtha manogatān . ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ||2-55||
Meanings
2.55 The Lord said When a man renounces all the desires of the mind, O Arjuna, when he is satisfied in himself with himself, then he is said to be of firm wisdom. - Adi