Глава 13, Slok 30

Text

пракр̣тйаива ча карма̄н̣и крийама̄н̣а̄ни сарваш́ах̣ | йах̣ паш́йати татха̄тма̄намакарта̄рам̣ са паш́йати ||13-30||

Transliteration

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||

Meanings

13.30 He who sees that all acts are done universally by Prakrti alone and likewise that the self is not the doer, he sees indeed. - Adi