Глава 17, Slok 17
Text
ш́раддхайа̄ парайа̄ таптам̣ тапастаттривидхам̣ нараих̣ | апхала̄ка̄н̇кшибхирйуктаих̣ са̄ттвикам̣ паричакшатэ ||17-17||
Transliteration
śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||
Meanings
17.17 The threefold austerity, practised with supreme faith by men who desire no fruit and are devoted - they call it austerity of Sattva. - Adi