Глава 17, Slok 17

Text

ш́раддхайа̄ парайа̄ таптам̣ тапастаттривидхам̣ нараих̣ | апхала̄ка̄н̇кшибхирйуктаих̣ са̄ттвикам̣ паричакшатэ ||17-17||

Transliteration

śraddhayā parayā taptaṃ tapastattrividhaṃ naraiḥ . aphalākāṅkṣibhiryuktaiḥ sāttvikaṃ paricakṣate ||17-17||

Meanings

17.17 The threefold austerity, practised with supreme faith by men who desire no fruit and are devoted - they call it austerity of Sattva. - Adi