Глава 18, Slok 28
Text
айуктах̣ пра̄кр̣тах̣ стабдхах̣ ш́ат̣хо наишкр̣тико'ласах̣ | виша̄дӣ дӣргхасӯтрӣ ча карта̄ та̄маса учйатэ ||18-28||
Transliteration
ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ . viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||
Meanings
18.28 That doer is said to be Tamasika who is unalified, unrefined, stubborn, depraved, dishonest, indolent, despondent and dilatory. - Adi