Глава 18, Slok 54
Text
брахмабхӯтах̣ прасанна̄тма̄ на ш́очати на ка̄н̇кшати | самах̣ сарвэшу бхӯтэшу мадбхактим̣ лабхатэ пара̄м ||18-54||
Transliteration
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati . samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām ||18-54||
Meanings
18.54 Having realised the state of Brahman, tranil, he neither grieves nor craves. Regarding all beings alike, he attains supreme devotion to Me. - Adi