Глава 2, Slok 57

Text

йах̣ сарватра̄набхиснэхастаттатпра̄пйа ш́убха̄ш́убхам | на̄бхинандати на двэшт̣и тасйа праджн̃а̄ пратишт̣хита̄ ||2-57||

Transliteration

yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham . nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ||2-57||

Meanings

2.57 He who has no love on any side, who when he finds good or evil, neither rejoices nor hates - his wisdom is firmly set. - Adi