Language
© 2025 natured.in

Sura 10

Verse 1

zrIbhagavAnuvAca | bhUya eva mahAbAho zRNu me paramaM vacaH | yatte'haM prIyamANAya vakSyAmi hitakAmyayA ||10-1||

śrībhagavānuvāca . bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ . yatte.ahaṃ prīyamāṇāya vakṣyāmi hitakāmyayā ||10-1||

Verse 2

na me viduH suragaNAH prabhavaM na maharSayaH | ahamAdirhi devAnAM maharSINAM ca sarvazaH ||10-2||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ . ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ||10-2||

Verse 3

yo mAmajamanAdiM ca vetti lokamahezvaram | asammUDhaH sa martyeSu sarvapApaiH pramucyate ||10-3||

yo māmajamanādiṃ ca vetti lokamaheśvaram . asammūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ||10-3||

Verse 4

buddhirjJAnamasammohaH kSamA satyaM damaH zamaH | sukhaM duHkhaM bhavo'bhAvo bhayaM cAbhayameva ca ||10-4||

buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ . sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||

Verse 5

ahiMsA samatA tuSTistapo dAnaM yazo'yazaH | bhavanti bhAvA bhUtAnAM matta eva pRthagvidhAH ||10-5||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo.ayaśaḥ . bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ ||10-5||

Verse 6

maharSayaH sapta pUrve catvAro manavastathA | madbhAvA mAnasA jAtA yeSAM loka imAH prajAH ||10-6||

maharṣayaḥ sapta pūrve catvāro manavastathā . madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||10-6||

Verse 7

etAM vibhUtiM yogaM ca mama yo vetti tattvataH | so'vikampena yogena yujyate nAtra saMzayaH ||10-7||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ . so.avikampena yogena yujyate nātra saṃśayaḥ ||10-7||

Verse 8

ahaM sarvasya prabhavo mattaH sarvaM pravartate | iti matvA bhajante mAM budhA bhAvasamanvitAH ||10-8||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||

Verse 9

maccittA madgataprANA bodhayantaH parasparam | kathayantazca mAM nityaM tuSyanti ca ramanti ca ||10-9||

maccittā madgataprāṇā bodhayantaḥ parasparam . kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ||10-9||

Verse 10

teSAM satatayuktAnAM bhajatAM prItipUrvakam | dadAmi buddhiyogaM taM yena mAmupayAnti te ||10-10||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam . dadāmi buddhiyogaṃ taṃ yena māmupayānti te ||10-10||

Verse 11

teSAmevAnukampArthamahamajJAnajaM tamaH | nAzayAmyAtmabhAvastho jJAnadIpena bhAsvatA ||10-11||

teṣāmevānukampārthamahamajñānajaṃ tamaḥ . nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ||10-11||

Verse 12

arjuna uvAca | paraM brahma paraM dhAma pavitraM paramaM bhavAn | puruSaM zAzvataM divyamAdidevamajaM vibhum ||10-12||

arjuna uvāca . paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān . puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum ||10-12||

Verse 13

AhustvAmRSayaH sarve devarSirnAradastathA | asito devalo vyAsaH svayaM caiva bravISi me ||10-13||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā . asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ||10-13||

Verse 14

sarvametadRtaM manye yanmAM vadasi kezava | na hi te bhagavanvyaktiM vidurdevA na dAnavAH ||10-14||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava . na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ ||10-14||

Verse 15

svayamevAtmanAtmAnaM vettha tvaM puruSottama | bhUtabhAvana bhUteza devadeva jagatpate ||10-15||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama . bhūtabhāvana bhūteśa devadeva jagatpate ||10-15||

Verse 16

vaktumarhasyazeSeNa divyA hyAtmavibhUtayaH | yAbhirvibhUtibhirlokAnimAMstvaM vyApya tiSThasi ||10-16||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ . yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi ||10-16||

Verse 17

kathaM vidyAmahaM yogiMstvAM sadA paricintayan | keSu keSu ca bhAveSu cintyo'si bhagavanmayA ||10-17||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan . keṣu keṣu ca bhāveṣu cintyo.asi bhagavanmayā ||10-17||

Verse 18

vistareNAtmano yogaM vibhUtiM ca janArdana | bhUyaH kathaya tRptirhi zRNvato nAsti me'mRtam ||10-18||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana . bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me.amṛtam ||10-18||

Verse 19

zrIbhagavAnuvAca | hanta te kathayiSyAmi divyA hyAtmavibhUtayaH | prAdhAnyataH kuruzreSTha nAstyanto vistarasya me ||10-19||

śrībhagavānuvāca . hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ . prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ||10-19||

Verse 20

ahamAtmA guDAkeza sarvabhUtAzayasthitaH | ahamAdizca madhyaM ca bhUtAnAmanta eva ca ||10-20||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ . ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||10-20||

Verse 21

AdityAnAmahaM viSNurjyotiSAM raviraMzumAn | marIcirmarutAmasmi nakSatrANAmahaM zazI ||10-21||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||

Verse 22

vedAnAM sAmavedo'smi devAnAmasmi vAsavaH | indriyANAM manazcAsmi bhUtAnAmasmi cetanA ||10-22||

vedānāṃ sāmavedo.asmi devānāmasmi vāsavaḥ . indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ||10-22||

Verse 23

rudrANAM zaGkarazcAsmi vittezo yakSarakSasAm | vasUnAM pAvakazcAsmi meruH zikhariNAmaham ||10-23||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām . vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ||10-23||

Verse 24

purodhasAM ca mukhyaM mAM viddhi pArtha bRhaspatim | senAnInAmahaM skandaH sarasAmasmi sAgaraH ||10-24||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim . senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ||10-24||

Verse 25

maharSINAM bhRgurahaM girAmasmyekamakSaram | yajJAnAM japayajJo'smi sthAvarANAM himAlayaH ||10-25||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram . yajñānāṃ japayajño.asmi sthāvarāṇāṃ himālayaḥ ||10-25||

Verse 26

azvatthaH sarvavRkSANAM devarSINAM ca nAradaH | gandharvANAM citrarathaH siddhAnAM kapilo muniH ||10-26||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ . gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ||10-26||

Verse 27

uccaiHzravasamazvAnAM viddhi mAmamRtodbhavam | airAvataM gajendrANAM narANAM ca narAdhipam ||10-27||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam . airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ||10-27||

Verse 28

AyudhAnAmahaM vajraM dhenUnAmasmi kAmadhuk | prajanazcAsmi kandarpaH sarpANAmasmi vAsukiH ||10-28||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk . prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ||10-28||

Verse 29

anantazcAsmi nAgAnAM varuNo yAdasAmaham | pitRRNAmaryamA cAsmi yamaH saMyamatAmaham ||10-29||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham . pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ||10-29||

Verse 30

prahlAdazcAsmi daityAnAM kAlaH kalayatAmaham | mRgANAM ca mRgendro'haM vainateyazca pakSiNAm ||10-30||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||

Verse 31

pavanaH pavatAmasmi rAmaH zastrabhRtAmaham | jhaSANAM makarazcAsmi srotasAmasmi jAhnavI ||10-31||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham . jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||10-31||

Verse 32

sargANAmAdirantazca madhyaM caivAhamarjuna | adhyAtmavidyA vidyAnAM vAdaH pravadatAmaham ||10-32||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna . adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||10-32||

Verse 33

akSarANAmakAro'smi dvandvaH sAmAsikasya ca | ahamevAkSayaH kAlo dhAtAhaM vizvatomukhaH ||10-33||

akṣarāṇāmakāro.asmi dvandvaḥ sāmāsikasya ca . ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||10-33||

Verse 34

mRtyuH sarvaharazcAhamudbhavazca bhaviSyatAm | kIrtiH zrIrvAkca nArINAM smRtirmedhA dhRtiH kSamA ||10-34||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām . kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā ||10-34||

Verse 35

bRhatsAma tathA sAmnAM gAyatrI chandasAmaham | mAsAnAM mArgazIrSo'hamRtUnAM kusumAkaraH ||10-35||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham . māsānāṃ mārgaśīrṣo.ahamṛtūnāṃ kusumākaraḥ ||10-35||

Verse 36

dyUtaM chalayatAmasmi tejastejasvinAmaham | jayo'smi vyavasAyo'smi sattvaM sattvavatAmaham ||10-36||

dyūtaṃ chalayatāmasmi tejastejasvināmaham . jayo.asmi vyavasāyo.asmi sattvaṃ sattvavatāmaham ||10-36||

Verse 37

vRSNInAM vAsudevo'smi pANDavAnAM dhanaJjayaH | munInAmapyahaM vyAsaH kavInAmuzanA kaviH ||10-37||

vṛṣṇīnāṃ vāsudevo.asmi pāṇḍavānāṃ dhanañjayaḥ . munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||10-37||

Verse 38

daNDo damayatAmasmi nItirasmi jigISatAm | maunaM caivAsmi guhyAnAM jJAnaM jJAnavatAmaham ||10-38||

daṇḍo damayatāmasmi nītirasmi jigīṣatām . maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||10-38||

Verse 39

yaccApi sarvabhUtAnAM bIjaM tadahamarjuna | na tadasti vinA yatsyAnmayA bhUtaM carAcaram ||10-39||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna . na tadasti vinā yatsyānmayā bhūtaṃ carācaram ||10-39||

Verse 40

nAnto'sti mama divyAnAM vibhUtInAM parantapa | eSa tUddezataH prokto vibhUtervistaro mayA ||10-40||

nānto.asti mama divyānāṃ vibhūtīnāṃ parantapa . eṣa tūddeśataḥ prokto vibhūtervistaro mayā ||10-40||

Verse 41

yadyadvibhUtimatsattvaM zrImadUrjitameva vA | tattadevAvagaccha tvaM mama tejoM'zasambhavam ||10-41||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā . tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ||10-41||

Verse 42

athavA bahunaitena kiM jJAtena tavArjuna | viSTabhyAhamidaM kRtsnamekAMzena sthito jagat ||10-42||

athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||10-42||

Verse 43

OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde vibhUtiyogo nAma dazamo'dhyAyaH ||10||

OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde vibhūtiyogo nāma daśamo.adhyāyaḥ ||10-43||