arjuna uvAca | prakRtiM puruSaM caiva kSetraM kSetrajJameva ca | etadveditumicchAmi jJAnaM jJeyaM ca kezava ||13-1||
arjuna uvāca . prakṛtiṃ puruṣaṃ caiva kṣetraṃ kṣetrajñameva ca . etadveditumicchāmi jñānaṃ jñeyaṃ ca keśava ||13-1||
zrIbhagavAnuvAca | idaM zarIraM kaunteya kSetramityabhidhIyate | etadyo vetti taM prAhuH kSetrajJa iti tadvidaH ||13-2||
śrībhagavānuvāca . idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||13-2||
kSetrajJaM cApi mAM viddhi sarvakSetreSu bhArata | kSetrakSetrajJayorjJAnaM yattajjJAnaM mataM mama ||13-3||
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama ||13-3||
tatkSetraM yacca yAdRkca yadvikAri yatazca yat | sa ca yo yatprabhAvazca tatsamAsena me zRNu ||13-4||
tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat . sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ||13-4||
RSibhirbahudhA gItaM chandobhirvividhaiH pRthak | brahmasUtrapadaizcaiva hetumadbhirvinizcitaiH ||13-5||
ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak . brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ||13-5||
mahAbhUtAnyahaMkAro buddhiravyaktameva ca | indriyANi dazaikaM ca paJca cendriyagocarAH ||13-6||
mahābhūtānyahaṃkāro buddhiravyaktameva ca . indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ ||13-6||
icchA dveSaH sukhaM duHkhaM saMghAtazcetanA dhRtiH | etatkSetraM samAsena savikAramudAhRtam ||13-7||
icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaścetanā dhṛtiḥ . etatkṣetraṃ samāsena savikāramudāhṛtam ||13-7||
amAnitvamadambhitvamahiMsA kSAntirArjavam | AcAryopAsanaM zaucaM sthairyamAtmavinigrahaH ||13-8||
amānitvamadambhitvamahiṃsā kṣāntirārjavam . ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ ||13-8||
indriyArtheSu vairAgyamanahaMkAra eva ca | janmamRtyujarAvyAdhiduHkhadoSAnudarzanam ||13-9||
indriyārtheṣu vairāgyamanahaṃkāra eva ca . janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ||13-9||
asaktiranabhiSvaGgaH putradAragRhAdiSu | nityaM ca samacittatvamiSTAniSTopapattiSu ||13-10||
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu . nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu ||13-10||
mayi cAnanyayogena bhaktiravyabhicAriNI | viviktadezasevitvamaratirjanasaMsadi ||13-11||
mayi cānanyayogena bhaktiravyabhicāriṇī . viviktadeśasevitvamaratirjanasaṃsadi ||13-11||
adhyAtmajJAnanityatvaM tattvajJAnArthadarzanam | etajjJAnamiti proktamajJAnaM yadato'nyathA ||13-12||
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam . etajjñānamiti proktamajñānaṃ yadato.anyathā ||13-12||
jJeyaM yattatpravakSyAmi yajjJAtvAmRtamaznute | anAdimatparaM brahma na sattannAsaducyate ||13-13||
jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute . anādi matparaṃ brahma na sattannāsaducyate ||13-13||
sarvataH pANipAdaM tatsarvato'kSiziromukham | sarvataH zrutimalloke sarvamAvRtya tiSThati ||13-14||
sarvataḥ pāṇipādaṃ tatsarvato.akṣiśiromukham . sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||13-14||
sarvendriyaguNAbhAsaM sarvendriyavivarjitam | asaktaM sarvabhRccaiva nirguNaM guNabhoktR ca ||13-15||
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam . asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca ||13-15||
bahirantazca bhUtAnAmacaraM carameva ca | sUkSmatvAttadavijJeyaM dUrasthaM cAntike ca tat ||13-16||
bahirantaśca bhūtānāmacaraṃ carameva ca . sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat ||13-16||
avibhaktaM ca bhUteSu vibhaktamiva ca sthitam | bhUtabhartR ca tajjJeyaM grasiSNu prabhaviSNu ca ||13-17||
avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam . bhūtabhartṛ ca tajjñeyaṃ grasiṣṇu prabhaviṣṇu ca ||13-17||
jyotiSAmapi tajjyotistamasaH paramucyate | jJAnaM jJeyaM jJAnagamyaM hRdi sarvasya viSThitam ||13-18||
jyotiṣāmapi tajjyotistamasaḥ paramucyate . jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam ||13-18||
iti kSetraM tathA jJAnaM jJeyaM coktaM samAsataH | madbhakta etadvijJAya madbhAvAyopapadyate ||13-19||
iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ . madbhakta etadvijñāya madbhāvāyopapadyate ||13-19||
prakRtiM puruSaM caiva viddhyanAdI ubhAvapi | vikArAMzca guNAMzcaiva viddhi prakRtisambhavAn ||13-20||
prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi . vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān ||13-20||
kAryakAraNakartRtve hetuH prakRtirucyate | puruSaH sukhaduHkhAnAM bhoktRtve heturucyate ||13-21||
kāryakāraṇakartṛtve hetuḥ prakṛtirucyate . puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate ||13-21||
puruSaH prakRtistho hi bhuGkte prakRtijAnguNAn | kAraNaM guNasaGgo'sya sadasadyonijanmasu ||13-22||
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān . kāraṇaṃ guṇasaṅgo.asya sadasadyonijanmasu ||13-22||
upadraSTAnumantA ca bhartA bhoktA mahezvaraH | paramAtmeti cApyukto dehe'sminpuruSaH paraH ||13-23||
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ . paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||
ya evaM vetti puruSaM prakRtiM ca guNaiH saha | sarvathA vartamAno'pi na sa bhUyo'bhijAyate ||13-24||
ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha . sarvathā vartamāno.api na sa bhūyo.abhijāyate ||13-24||
dhyAnenAtmani pazyanti kecidAtmAnamAtmanA | anye sAGkhyena yogena karmayogena cApare ||13-25||
dhyānenātmani paśyanti kecidātmānamātmanā . anye sāṅkhyena yogena karmayogena cāpare ||13-25||
anye tvevamajAnantaH zrutvAnyebhya upAsate | te'pi cAtitarantyeva mRtyuM zrutiparAyaNAH ||13-26||
anye tvevamajānantaḥ śrutvānyebhya upāsate . te.api cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ ||13-26||
yAvatsaJjAyate kiJcitsattvaM sthAvarajaGgamam | kSetrakSetrajJasaMyogAttadviddhi bharatarSabha ||13-27||
yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam . kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha ||13-27||
samaM sarveSu bhUteSu tiSThantaM paramezvaram | vinazyatsvavinazyantaM yaH pazyati sa pazyati ||13-28||
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||
samaM pazyanhi sarvatra samavasthitamIzvaram | na hinastyAtmanAtmAnaM tato yAti parAM gatim ||13-29||
samaṃ paśyanhi sarvatra samavasthitamīśvaram . na hinastyātmanātmānaṃ tato yāti parāṃ gatim ||13-29||
prakRtyaiva ca karmANi kriyamANAni sarvazaH | yaH pazyati tathAtmAnamakartAraM sa pazyati ||13-30||
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ . yaḥ paśyati tathātmānamakartāraṃ sa paśyati ||13-30||
yadA bhUtapRthagbhAvamekasthamanupazyati | tata eva ca vistAraM brahma sampadyate tadA ||13-31||
yadā bhūtapṛthagbhāvamekasthamanupaśyati . tata eva ca vistāraṃ brahma sampadyate tadā ||13-31||
anAditvAnnirguNatvAtparamAtmAyamavyayaH | zarIrastho'pi kaunteya na karoti na lipyate ||13-32||
anāditvānnirguṇatvātparamātmāyamavyayaḥ . śarīrastho.api kaunteya na karoti na lipyate ||13-32||
yathA sarvagataM saukSmyAdAkAzaM nopalipyate | sarvatrAvasthito dehe tathAtmA nopalipyate ||13-33||
yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate . sarvatrāvasthito dehe tathātmā nopalipyate ||13-33||
yathA prakAzayatyekaH kRtsnaM lokamimaM raviH | kSetraM kSetrI tathA kRtsnaM prakAzayati bhArata ||13-34||
yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ . kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata ||13-34||
kSetrakSetrajJayorevamantaraM jJAnacakSuSA | bhUtaprakRtimokSaM ca ye viduryAnti te param ||13-35||
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā . bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ||13-35||
OM tatsaditi zrImadbhagavadgItAsUpaniSatsu brahmavidyAyAM yogazAstre zrIkRSNArjunasaMvAde kSetrakSetrajJavibhAgayogo nAma trayodazo'dhyAyaH ||13||
OM tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñavibhāgayogo nāma trayodaśo.adhyāyaḥ ||13-36||