అధ్యాయం 14, Slok 10
Text
రజస్తమశ్చాభిభూయ సత్త్వం భవతి భారత | రజః సత్త్వం తమశ్చైవ తమః సత్త్వం రజస్తథా ||౧౪-౧౦||
Transliteration
rajastamaścābhibhūya sattvaṃ bhavati bhārata . rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||14-10||
Meanings
14.10 Prevailing over Rajas and Tamas, Sattva preponderates, O Arjuna. Prevailing over Tamas and Sattva, Rajas preponderates. Prevailing over Rajas and Sattva, Tamas preponderates. - Adi