บท 1, Slok 12
Text
ตสฺย สญฺชนยนฺหรฺษํ กุรุวฺฤทฺธห์ ปิตามหห์ | สิํหนาทํ วินทฺยโจฺจไห์ ศงฺขํ ทธฺมเา ปฺรตาปวานฺ ||๑-๑๒||
Transliteration
tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||
Meanings
1.12 Then the valiant grandsire Bhisma, seniormost of the Kuru clan, roaring like a lion, blew his conch with a view to cheer up Duryodhana. - Adi