บท 1, Slok 12

Text

ตสฺย สญฺชนยนฺหรฺษํ กุรุวฺฤทฺธห์ ปิตามหห์ | สิํหนาทํ วินทฺยโจฺจไห์ ศงฺขํ ทธฺมเา ปฺรตาปวานฺ ||๑-๑๒||

Transliteration

tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ . siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12||

Meanings

1.12 Then the valiant grandsire Bhisma, seniormost of the Kuru clan, roaring like a lion, blew his conch with a view to cheer up Duryodhana. - Adi