บท 1, Slok 15
Text
ปาญฺจชนฺยํ หฺฤษีกเศโ ทเวทตฺตํ ธนญฺชยห์ | ปเาณฺฑฺรํ ทธฺมเา มหาศงฺขํ ภีมกรฺมา วฺฤกโทรห์ ||๑-๑๕||
Transliteration
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||
Meanings
1.15 Sri Krsna blew his conch, Pancajanya, Arjuna his Devadatta and Bhima of terrible deeds his great conch Paundra. - Adi