บท 1, Slok 15

Text

ปาญฺจชนฺยํ หฺฤษีกเศโ ทเวทตฺตํ ธนญฺชยห์ | ปเาณฺฑฺรํ ทธฺมเา มหาศงฺขํ ภีมกรฺมา วฺฤกโทรห์ ||๑-๑๕||

Transliteration

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ . pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15||

Meanings

1.15 Sri Krsna blew his conch, Pancajanya, Arjuna his Devadatta and Bhima of terrible deeds his great conch Paundra. - Adi