บท 1, Slok 39

Text

กถํ น ชฺญเยมสฺมาภิห์ ปาปาทสฺมานฺนิวรฺติตุมฺ | กุลกฺษยกฺฤตํ ทโษํ ปฺรปศฺยทฺภิรฺชนารฺทน ||๑-๓๙||

Transliteration

kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||

Meanings

1.39 Why should we not learn to shun this crime - we who see the evil of ruining a clan, O Krsna? - Adi