บท 1, Slok 39
Text
กถํ น ชฺญเยมสฺมาภิห์ ปาปาทสฺมานฺนิวรฺติตุมฺ | กุลกฺษยกฺฤตํ ทโษํ ปฺรปศฺยทฺภิรฺชนารฺทน ||๑-๓๙||
Transliteration
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum . kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39||
Meanings
1.39 Why should we not learn to shun this crime - we who see the evil of ruining a clan, O Krsna? - Adi