บท 10, Slok 21

Text

อาทิตฺยานามหํ วิษฺณุรฺชฺยโติษาํ รวิรํศุมานฺ | มรีจิรฺมรุตามสฺมิ นกฺษตฺราณามหํ ศศี ||๑๐-๒๑||

Transliteration

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān . marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ||10-21||

Meanings

10.21 Of Adityas I am Visnu, of luminous bodies I am the radiant sun. Of the Maruts I am Marici, and among the constellations I am the moon. - Adi