บท 10, Slok 30

Text

ปฺรหฺลาทศฺจาสฺมิ ทไตฺยานาํ กาลห์ กลยตามหมฺ | มฺฤคาณาํ จ มฺฤคเนฺทฺรโ'หํ วไนตเยศฺจ ปกฺษิณามฺ ||๑๐-๓๐||

Transliteration

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham . mṛgāṇāṃ ca mṛgendro.ahaṃ vainateyaśca pakṣiṇām ||10-30||

Meanings

10.30 Of Daityas, I am Prahlada. Of reckoners, I am Death. Of beasts, I am the lion, and of birds I am Garuda the son of Vinata. - Adi