บท 10, Slok 8

Text

อหํ สรฺวสฺย ปฺรภวโ มตฺตห์ สรฺวํ ปฺรวรฺตตเ | อิติ มตฺวา ภชนฺตเ มาํ พุธา ภาวสมนฺวิตาห์ ||๑๐-๘||

Transliteration

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate . iti matvā bhajante māṃ budhā bhāvasamanvitāḥ ||10-8||

Meanings

10.8 I am the origin of all; from Me proceed everything thinking thus the wise worship Me with all devotion (Bhava). - Adi