บท 11, Slok 35

Text

สญฺชย อุวาจ | เอตจฺฉฺรุตฺวา วจนํ กเศวสฺย กฺฤตาญฺชลิรฺวเปมานห์ กิรีฏี | นมสฺกฺฤตฺวา ภูย เอวาห กฺฤษฺณํ สคทฺคทํ ภีตภีตห์ ปฺรณมฺย ||๑๑-๓๕||

Transliteration

sañjaya uvāca . etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī . namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya ||11-35||

Meanings

11.35 Sanjaya said Having heard this speech of Krsna, Arjuna did Him obeisance; and trembling with awe, he bowed down again, and with folded palms, and trembling, he spoke to Krsna in a choked voice. - Adi