บท 11, Slok 41

Text

สขเติ มตฺวา ปฺรสภํ ยทุกฺตํ หเ กฺฤษฺณ หเ ยาทว หเ สขเติ | อชานตา มหิมานํ ตวเทํ มยา ปฺรมาทาตฺปฺรณยเน วาปิ ||๑๑-๔๑||

Transliteration

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti . ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi ||11-41||

Meanings

11.41 Unaware of this majesty of Yours, and either from negligence or love, or considering You to be a friend, whatever I have rudely said as 'O Krsna, O Yadava, O Comrade.' - Adi