บท 11, Slok 5

Text

ศฺรีภควานุวาจ | ปศฺย มเ ปารฺถ รูปาณิ ศตศโ'ถ สหสฺรศห์ | นานาวิธานิ ทิวฺยานิ นานาวรฺณากฺฤตีนิ จ ||๑๑-๕||

Transliteration

śrībhagavānuvāca . paśya me pārtha rūpāṇi śataśo.atha sahasraśaḥ . nānāvidhāni divyāni nānāvarṇākṛtīni ca ||11-5||

Meanings

11.5 The Lord said Behold My forms, O Arjuna, hundreds upon thousands, manifold, divine, varied in hue and shape. - Adi