บท 11, Slok 50

Text

สญฺชย อุวาจ | อิตฺยรฺชุนํ วาสุทเวสฺตถโกฺตฺวา สฺวกํ รูปํ ทรฺศยามาส ภูยห์ | อาศฺวาสยามาส จ ภีตมเนํ ภูตฺวา ปุนห์ สเามฺยวปุรฺมหาตฺมา ||๑๑-๕๐||

Transliteration

sañjaya uvāca . ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ . āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā ||11-50||

Meanings

11.50 Sanjaya said Having spoken thus to Arjuna, Sri Krsna revealed to him once more His own form. The Mahatman, assuming again a benign form, reassured him who had been struck with awe. - Adi