บท 11, Slok 52
Text
ศฺรีภควานุวาจ | สุทุรฺทรฺศมิทํ รูปํ ทฺฤษฺฏวานสิ ยนฺมม | ทเวา อปฺยสฺย รูปสฺย นิตฺยํ ทรฺศนกางฺกฺษิณห์ ||๑๑-๕๒||
Transliteration
śrībhagavānuvāca . sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama . devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||11-52||
Meanings
11.52 The Lord said It it very hard to behold this form of Mine which you have seen. Even the gods ever long to behold this form. - Adi