บท 13, Slok 28
Text
สมํ สรฺวเษุ ภูตเษุ ติษฺฐนฺตํ ปรมเศฺวรมฺ | วินศฺยตฺสฺววินศฺยนฺตํ ยห์ ปศฺยติ ส ปศฺยติ ||๑๓-๒๘||
Transliteration
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||
Meanings
13.28 Who sees the supreme ruler dwelling alike in all bodies and nevr perishing when they perish, he sees indeed. - Adi