บท 13, Slok 28

Text

สมํ สรฺวเษุ ภูตเษุ ติษฺฐนฺตํ ปรมเศฺวรมฺ | วินศฺยตฺสฺววินศฺยนฺตํ ยห์ ปศฺยติ ส ปศฺยติ ||๑๓-๒๘||

Transliteration

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram . vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati ||13-28||

Meanings

13.28 Who sees the supreme ruler dwelling alike in all bodies and nevr perishing when they perish, he sees indeed. - Adi