บท 14, Slok 17

Text

สตฺตฺวาตฺสญฺชายตเ ชฺญานํ รชสโ ลโภ เอว จ | ปฺรมาทมโหเา ตมสโ ภวตโ'ชฺญานมเว จ ||๑๔-๑๗||

Transliteration

sattvātsañjāyate jñānaṃ rajaso lobha eva ca . pramādamohau tamaso bhavato.ajñānameva ca ||14-17||

Meanings

14.17 From the Sattva arises knowledge, and from Rajas greed, from Tamas arise negligence and delusion, and, indeed ignorance. - Adi