บท 16, Slok 9

Text

เอตาํ ทฺฤษฺฏิมวษฺฏภฺย นษฺฏาตฺมานโ'ลฺปพุทฺธยห์ | ปฺรภวนฺตฺยุคฺรกรฺมาณห์ กฺษยาย ชคตโ'หิตาห์ ||๑๖-๙||

Transliteration

etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||

Meanings

16.9 Holding this view, these men of lost souls and fele understanding do cruel deeds for the destruction of the world. - Adi