บท 16, Slok 9
Text
เอตาํ ทฺฤษฺฏิมวษฺฏภฺย นษฺฏาตฺมานโ'ลฺปพุทฺธยห์ | ปฺรภวนฺตฺยุคฺรกรฺมาณห์ กฺษยาย ชคตโ'หิตาห์ ||๑๖-๙||
Transliteration
etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno.alpabuddhayaḥ . prabhavantyugrakarmāṇaḥ kṣayāya jagato.ahitāḥ ||16-9||
Meanings
16.9 Holding this view, these men of lost souls and fele understanding do cruel deeds for the destruction of the world. - Adi