บท 17, Slok 10

Text

ยาตยามํ คตรสํ ปูติ ปรฺยุษิตํ จ ยตฺ | อุจฺฉิษฺฏมปิ จามเธฺยํ ภโชนํ ตามสปฺริยมฺ ||๑๗-๑๐||

Transliteration

yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||

Meanings

17.10 That food which is stale, tasteless, putrid, decayed, refuse, unclean, is dear to Tamasika men. - Adi