บท 17, Slok 10
Text
ยาตยามํ คตรสํ ปูติ ปรฺยุษิตํ จ ยตฺ | อุจฺฉิษฺฏมปิ จามเธฺยํ ภโชนํ ตามสปฺริยมฺ ||๑๗-๑๐||
Transliteration
yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat . ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||
Meanings
17.10 That food which is stale, tasteless, putrid, decayed, refuse, unclean, is dear to Tamasika men. - Adi