บท 17, Slok 12
Text
อภิสนฺธาย ตุ ผลํ ทมฺภารฺถมปิ จไว ยตฺ | อิชฺยตเ ภรตศฺรเษฺฐ ตํ ยชฺญํ วิทฺธิ ราชสมฺ ||๑๗-๑๒||
Transliteration
abhisandhāya tu phalaṃ dambhārthamapi caiva yat . ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam ||17-12||
Meanings
17.12 But that sacrifice which is offered with the fruit in view and for the sake of ostentation, know it, O Arjuna, to be Rajasika. - Adi